शनिवार, २८ जून, २००८

सुभाषित संग्रह - भाग २

51) ईक्षणं द्विगुणं प्रोक्तां भाषणस्येति वेधसा
अक्षि द्वे मनुष्याणां जिंव्हा त्वैकेव निर्मिता
52) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः
53) उत्तिष्ठ उत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः
प्रभाते रोदिती कुक्कु च वै तु हि च वै तु हि
54) उत्तमो नातिवक्ता स्यात् अधमो बहुभाषते
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते
55) चिन्तायास्तु चितायास्तु बिन्दु मात्रम विशेशतः
चिता दहति निर्जेएवम, चिन्ता दहति जेएवितम
56) चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता
सजीवं दहते चिन्ता निर्जीवं दहते चिता
57) उपकारो हि नीचानां अपकरो हि जायते
पयःपानं भुजंगाणां केवलं विषवर्धनं
58) उत्तमाः आत्मना ख्याताः पितुः ख्याताः च मध्यमाः
अधमाः मातुलात् ख्याताः शवशुरात् च अधमाधमाः
59) उद्यमस्साहसं धैर्यं बुद्धिश्यक्तिः पराक्रमः
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्
60) आदित्यचन्द्रावनलानिलौ चद्यौर्भूमिरापो हृदयं यमश्च
अहश्च रात्रिश्च उभे चधर्मश्च जानाति नरस्य वृत्तम्
61) न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम्
कामये दुःखतप्तानां प्राणिनाम् आर्तिनाशनम्
62) अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम्
दम्पत्योः कलहश्चैव परिणामे न किञ्चन
63) क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्
क्षण त्यागे कुतो विद्या कणत्यागे कुतो धनम्
64) अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
65) परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्
66) अमन्त्रम् अक्षरं नास्ति नास्ति मूलमनौषदम्
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः
67) एकचक्रो रथो यन्ता विकलो विषमे हयाः
आक्रामत्येव तेजस्वी तथ्याप्यर्को नभस्तलं
68) मधुसिक्तो निम्बखन्डः दुग्धपुष्टो भुजन्गमः
गन्गास्नातोपि दुर्जनः स्वभावं नैव मुन्चति
69) एकेनापि सुवृक्षेण पुष्पितेना सुगन्धिना
वासितं तद् वनं सर्वं सुप्त्रेण कुलं यथा
70) ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत्
71) उदये सविता रक्तो रक्तश्चास्तमने तथा
सम्पत्तौ च विपत्तौ च साधुनामेकरूपता
72) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोशः ?
73) उपसर्गेण धात्वर्थो बलादन्यत्र नीयते
प्रहाराहारसंहारविहारपरिहारवत्
74) एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे
75) अनुदिनमनुतापेनास्म्यहं राम तप्तः परमकरुण मोहं छिन्धि मायासमेतं
इदमतिचपलं मे मानसं दुर्निवारं भव्ति च बहु खेदस्त्वां विना धाव शीघ्रं
76) न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः
तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः
77) सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः
तत्र सौरभ निर्माणे चतुरः चतुराननः
78) स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः
विषेशतः सर्वविदां समाजे विन्हूषणं मौनमपण्डितानां
79) गुरुशुश्रूशया विद्या पुष्कलेन धनेन वा
अथ वा विद्यया विद्या चतुर्थो न उपलभ्यते
80) चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः
न समीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत्
81) कल्पद्रुमः कल्पितमेव सूत सा कामधुक कामितमेव दोग्धि
चिन्तामणिश्चिन्तितमेव दत्ते सतां तु सन्गः सकलम प्रसूते
82) सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः
83) सम्पूर्णकुम्भो न करोति शब्दंअर्धो घटो घोषमुपैति नूनं
विद्वान् कुलीनो न करोति गर्वंमूधास्तु जल्पन्ति गुणैर्विहीनाः
84) नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः
अन्ये बदरिकाकारा बहिरेव मनोहराः
85) न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगः न कदापि दृष्टः
तथापि तॄष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः
86) परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु
दुर्लभानि परान्नानि प्रानाः जन्मनि जन्मनि ! !
87) न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः
भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति
88) केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाःन स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यतेक्षीयन्ते खलू भूषणानि सततं वाग्भूषणं भूषणं
89) अन्द इन चोन्त्रस्त तो थे प्रेविओउस सुभाशित हेरे इस ओने :किं वाससेत्यत्र विचारणीयं वासः प्रधानं खलु योग्यतायै
पीताम्बरं वीक्ष्य ददौ स्वकनां दिगम्बरं वीक्ष्य विषं समुद्रः
90) गुणैरुत्तुंगतां याति नोत्तुंगेनासनेन वै
प्रासादशिखरस्थोऽपि काको न गरुडायते
91) अशनं मे वसनं मे जाया मे बन्धुवर्गो मे
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजं
92) नाभिषेको न सम्स्कारह सिम्हस्य क्रियते
वनेविक्रमार्जितसत्वस्य स्वयमेव म्र्गेन्द्रता.
93) अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलं
94) गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः
95) चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति पापं कृत्वा दुर्गतिं यान्ति मूधास्तस्मान्मद्यं नैव पेयं न पेयं
96) प्रत्यक्ष कविकाव्यं च रूपं च कुलयोषितः
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते
97) किन्तु मद्यं स्वभावेन यथौषधं तथा स्मृतं
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतं
98) वितर वारि द वारि दव आतुरेचिर पिपासित चातक पोतके
प्रचलिते मरुति क्षणं अन्यथाक्व च भवान् क्व पयः क्व च चातकः
99) वनानि दहतः वह्नेः सखा भवति मारुतः
स एव दीप नाषाय कृशे कस्य अस्ति सौहृदं
100) यत्रआनेकः क्वचिदपि गृहे तत्र

तिष्ठत्यथैकोयत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि

चान्तेइत्थम नैयौ रजनिदिवसौ लोलयन

द्वाविवाक्षौकालः कल्यो भुवनफलके क्रीडति प्राणिसारैः

कोणत्याही टिप्पण्‍या नाहीत: