शुक्रवार, २७ जून, २००८

सुभाषित संग्रह - भाग १

1 या कुन्देन्दुतुशारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना

या ब्रह्माच्युतशन्करप्रभृतिभिः देवैः सदा वन्दितासा मां पातु सरस्वती भगवती निःषेशजाड्यापहा

2)अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति

ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्

3)पिनाक फणि बालेन्दु भस्म मन्दाकिनी युता

प वर्ग रचिता मूर्तिः अपवर्ग प्रडास्तु नः

4)पानियम पातुमिच्छामि त्वत्तः कमललोचने

यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहं

5)सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायतेमुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते

स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायतेप्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते

6)न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यम न च भारकारी

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानं

7)परस्परविरोधे च वयं पन्च च ते शतं

अन्यैः साकं विरोधे तु वयं पन्चाधिकं शतं

8)अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत्

गृहीत इव केशेषु मृत्युना धर्ममाचरेत्

9)कमले कमलोत्पत्तिः श्रूयते न तु दृश्यते

बाले तव मुखाम्भोजे कथमिन्दीवरद्वयं

10)कमले कमला शेते ःअरषेते ःइमालये

क्षिराब्धौ च ःअरिषेते मन्ये मत्कुण शन्कय

11)आकाशात् पतितं तोयं यथा गच्छति सागरं

सर्वदेवनमस्कारः केशवं प्रतिगच्छति

12)चिन्तनीया हि विपदामादावेव प्रतिक्रिया

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे

13)यत्कोकिलः किल मधौ मधुरम विरोति

तच्चारु चाम्र कलिका निक्रैक हेतुः

14)क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति

15)क्षमा बलमशक्तानाम शक्तानाम भूशणम क्षमा

क्षमा वशिक्रुते लोके क्षमया: किम न सिध्यति

16)कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती

करमूले तु गोविन्दः प्रभाते करदर्शनम्

17)काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः

18)सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं

अन्यदेहविलसत्परितापात् सज्जनो द्रवति, नो नवनीतं

19)काचं मणिं काञ्चनमेकसूत्रे मुग्धा निब्ध्नन्ति किमत्र चित्रं

विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह

20)शुनेव यूना प्रसभं मघोना प्रधर्शिता गौत्मधर्मपत्नी

विचारवान् पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह

21)निःस्वो वष्टि शतं शती दशशतं लक्षं सह्स्राधिपःलक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशतां वाञ्छति

चक्रेशः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छतिब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः

22)निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्टं

अद्यैव वा मरणमस्तु युगान्तरे वान्याय्यात्पथः प्रविचलन्ति पदं न धीराः

23)निन्दोत वानोत सुनीतिमन्त चळो असो वा कमला गृहात

हो मृत्यु आजिच घडो युगान्ती सन्मार्ग टकोनि भले न जाती

24)स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ

दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे

25)स्वयं महेशः शव्शुरो नगेशः सखा धनेशश्च सुतो गणेशः

तथापि भिक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा

26)गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम

दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः

27)रे रे चातक ! सावधानमनसा मित्र क्षणं श्रूयतांअम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैकादृशाः

केचित् वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथायं यं पश्यसि तस्य तस्य पुरतो मा ब्ऱूहि दीनं वचः

28)रात्रिर्गमिष्यति भविष्यति सुप्रभातंभास्वान् उदेश्यति हसिष्यति पङ्कजश्रीः

इत्थं विचिन्तयति कोषगते द्विरेफ़ेहा हन्त हन्त नलिनिं गज उज्जहार

29)मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः

यत्क्रौंचमिथुनादेकं अवधीः काममोहितं

30)न हि कश्चित् विजानाति किं कस्य श्वो भविष्यति

अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्

31)प्रारभ्यते न खलु विघ्नभयेन नीचैःप्रारभ्य विघ्नविहता विरमन्ति मध्याः

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाःप्रारब्धमुत्तमजना न परित्यजन्ति

32)सिंहः शिशुरपि निपततिमद मलिन कपोल भित्तिषु गजेषु

प्रकृतिरियं सत्त्ववतांतेजसां हि न वयः समीक्ष्यते

33)यथ देशस्तथ भश यथ रज तथ प्रजः

यथ भुमिस्तथ तोयम यथ बेएजस्तथन्कुरः

34)यथा काष्ठं च काष्ठं च समेयातां महोदधौ

समेत्य च व्यपेयातां तद्वत् भूतसमागमः

35)कस्यचित् किमपि नो हरणीयंमर्मवाक्यमपि नोच्चरणीयं

श्रीपतेः पदयुगं स्मरणीयंलीलया भवजलं तरणीयं

36)साहित्य संगीत कला विहीनः साक्षात् पशुः पुछ विषाण हीनः

तृणं न खादन्नपि जीवमानः तद् भागधेयं परमं पषूणां

37)येषां न विद्या न तपो न दानंज्ञानं न शीलं न गुणो न धर्मः

ते मर्त्यलोके भुविभारभूताःमनुष्यरूपेण मॄगाश्चरन्ति

38)अधिगत्य गुरोः ज्ञानं छात्रेभ्यो वितरन्ति ये

विद्या वात्सल्य निधयः शिक्षका मम दैवतं

39)अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणं

चातुर्यं भूषणं नार्या उद्योगो नरभूषणं

40)अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीं

प्रयच्छ विमलां बुद्धीं प्रसन्ना भव सर्वदा

41)अपारे काव्यसंसारे कविरेकः प्रजापतिः

यथास्मै रोचते विश्वं तथा वै परिवर्तते

42)असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रंसुरतरुवरशाखा लेखनी पत्रमुर्वी

लिखति यदि गृहीत्वा शारदा सर्वकालंतदपि तव गुणानां ईश पारं न याति

43)क्षते प्रहाराः निपतन्ति अभीक्ष्णंधनक्षये वर्धति जाठराग्निः

आपत्सु वैराणि समुद्भदंतिचिद्रेषु अनर्थाः बहुलीभवंति

44)केशवम पतितम दृष्ट्वा पाण्डवाः हर्षनिर्भरआः

रुदन्ति कौरवाः सर्वे हा हा केशव केशव

45)के शवं पतितं दृष्ट्वा पाण्डवाः हर्षनिर्भराःरुदन्ति कौरवाः सर्वे हा हा के शव के शव !

46)वैद्यराज नमस्तुभ्यं यमराजसहोदर

यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च

47)अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च

अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः

48)चिन्तनीया हि विपदां अदावेव प्रतिक्रिया

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे

49)आयुशः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते

नीयते स वृथा येन प्रमादः सुमहानहो

50)आत्मनः परितोषाय कवेः काव्यं तथापि तत्

स्वामिनो देहलीदीपसमं अन्योपकारकं

कोणत्याही टिप्पण्‍या नाहीत: